Vajravilāsinīsādhanāstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रविलासिनीसाधनास्तवः

vajravilāsinīsādhanāstavaḥ


ravivikasvarabhāsvarasundarī-

prabalakeśarasaṃvarakarṇikāt |

udayamastakaśṛṅgasamullasa-

nnavasupūrṇaśaśāṅkakarāṅkitām || 1 ||


vividhapuṣparasāsavavedyapi

drutavilambitamadhyanadaddhvaniḥ |

alirupetya niśārdhamahotsave

dhayati tadgatadhīriti vismayaḥ || 2 ||



udayate'stamupaiti niśākaraḥ

punarato'pyudayācalamaulitām |

ubhayakoṭikalāpinirīkṣaṇe

na ca śaśī na vibhāti divākaraḥ || 3 ||



ravirudeti sarojadalāntare

śikharato'pi vidhuḥ pravilīyate |

vrajati cordhvamasau vaḍavānalo

gilati rāhuradhaḥ śaśibhāskarau || 4 ||



kamalinīkamalāsanalocana-

prakaṭagocaragocaramīlanam |

prathamamaṅgamidaṃ kuliśāmbuja-

dvayanimīlanamatra tato'param || 5 ||



sapadi sādhakabījanigharṣaṇāt

tritayamambarameti caturthakam |

sahajamakṣayadhāmakalāvalī-

kalitakālavilāpanaleliham || 6 ||



yadi suśikṣitavajravilāsinīgurumukhādhigamo'dhigato bhavet |

bhavati yasya tadottamamadhyamādhamaviniścayameti sa tattvadṛk || 7 ||



śrīvajravilāsinīsādhanāstavaḥ samāptaḥ |